A 981-39 Pratyaṅgirāstotra
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 981/39
Title: Pratyaṅgirāstotra
Dimensions: 21.7 x 10 cm x 9 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 2/250
Remarks:
Reel No. A 981-39
Inventory No.: New
Reel No.: A 981/39
Title Pratyaṅgirāstotra
Subject Stotra
Language Sanskrit
Manuscript Details
Script Devanagari
Material Nepali loose paper
State complete
Size 16.2 x 9.2 cm
Folios 22
Lines per Folio 9–12
Foliation figures on the verso, in the upper left-hand margin under the abbreviation pra. and in the lower right-hand margin
Place of Deposit NAK
Accession No. 5/1476
Manuscript Features
Excerpts
Beginning
śrīgaṇeśāya namaḥ ||
atha kṛtyā pratiruṇāḥ || tasya ca sarvasyāpi smayānyataḥ śakra ṛṣiḥ || kṛtyā dūṣaṇa śakra devatā || atijagatīśakkvaryyau sarvāṇi chaṃdāṃsi ca chaṃdāṃsi | yatra sarvāṇi chaṃdāṃsi iti vakṣyāmas tatra tatra gāyatryādi jagatyaṃtaṃ saptachaṃdāṃsi prakṛtāni vijānīyād iti || (fol. 1v1–6)
End
etat pratyaṃgirāstotraṃ ye paṭhaṃti dvijottamāḥ ||
śṛṇvaṃtaḥ sādhayaṃtaś ca teṣāṃ siddhipradā bhavet ||
śrīś ca kubjī mahākubjī kālikā guhyakālikā ||
tripurā tvaritā nityā trailokyavijayā jayā ||
jitā parājitā devi jayaṃtī bhadrikālikā ||
siddhalakṣmīr mahālakṣmī kālirātrir namos tu te ||
iti caturtha puṣpāṃjaliḥ ||
kālī karālavikrāṃte kālike pāpahāriṇi ||
vikarālamukhe devi jvālāmukhī namos tu te ||
iti paṃcapuṣpāṃjali ||
iti pratyaṃgirā (fol. 22v2–9)
Colophon
Microfilm Details
Reel No. A 981/38
Date of Filming 05-03-1985
Exposures 24
Used Copy Kathmandu
Type of Film positive
Remarks
Catalogued by RT
Date 25-03-2008
Bibliography