A 981-39 Pratyaṅgirāstotra

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 981/39
Title: Pratyaṅgirāstotra
Dimensions: 21.7 x 10 cm x 9 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 2/250
Remarks:


Reel No. A 981-39

Inventory No.: New

Reel No.: A 981/39

Title Pratyaṅgirāstotra

Subject Stotra

Language Sanskrit

Manuscript Details

Script Devanagari

Material Nepali loose paper

State complete

Size 16.2 x 9.2 cm

Folios 22

Lines per Folio 9–12

Foliation figures on the verso, in the upper left-hand margin under the abbreviation pra. and in the lower right-hand margin

Place of Deposit NAK

Accession No. 5/1476

Manuscript Features

Excerpts

Beginning

śrīgaṇeśāya namaḥ ||

atha kṛtyā pratiruṇāḥ || tasya ca sarvasyāpi smayānyataḥ śakra ṛṣiḥ || kṛtyā dūṣaṇa śakra devatā || atijagatīśakkvaryyau sarvāṇi chaṃdāṃsi ca chaṃdāṃsi | yatra sarvāṇi chaṃdāṃsi iti vakṣyāmas tatra tatra gāyatryādi jagatyaṃtaṃ saptachaṃdāṃsi prakṛtāni vijānīyād iti || (fol. 1v1–6)

End

etat pratyaṃgirāstotraṃ ye paṭhaṃti dvijottamāḥ ||

śṛṇvaṃtaḥ sādhayaṃtaś ca teṣāṃ siddhipradā bhavet ||

śrīś ca kubjī mahākubjī kālikā guhyakālikā ||

tripurā tvaritā nityā trailokyavijayā jayā ||

jitā parājitā devi jayaṃtī bhadrikālikā ||

siddhalakṣmīr mahālakṣmī kālirātrir namos tu te ||

iti caturtha puṣpāṃjaliḥ ||

kālī karālavikrāṃte kālike pāpahāriṇi ||

vikarālamukhe devi jvālāmukhī namos tu te ||

iti paṃcapuṣpāṃjali ||

iti pratyaṃgirā (fol. 22v2–9)

Colophon

Microfilm Details

Reel No. A 981/38

Date of Filming 05-03-1985

Exposures 24

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by RT

Date 25-03-2008

Bibliography